B 315-7 Triratnasaundaryagāthā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 315/7
Title: Triratnasaundaryagāthā
Dimensions: 36.5 x 15.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/196
Remarks: w ṭīkā, lang:SW?; + B 315/8=
Reel No. B 315-7 Inventory No. 79027
Title Triratnasaundaryagāthā
Subject Kāvya
Language Sanskrit and Nepalai
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 36.5 x 15.8 cm
Folios 6
Lines per Folio 8-11
Foliation numerals in upper left and lower right margins of verso.
Marginal Title Triratnaºº
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 2-196
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
[Ṭīkāṃśa]
|| oṃ namaḥ śrīgurugaṇeśāya || ||
nirvidhnapūrvakagraṃthasamāpti hos bhannā nimitta || prathama || vakratuṇḍako stuti gariṃcha || māniskana pariāyākā durgrahadaśākana || tatkṣaṇaimā, nivāraṇa garidinyā || jauna vakratuṇḍakā bhāvale || iṃdrādi devatā sameta, vāmadeva ādi purāṇamā prasiddha bhayākā || (fol. 1v1-3)
[Mūlāṃśa]
|| namo gaṇeśāya ||
marttyānāṃ durgrahebhyo vitarati hi vimuktiṃ haṭḥād vakratuṇḍo
yadbhaktyā siddhim āpus tridaśamunivarā vāmadevādayaś ca ||
pārvatyā gaṃgayā vā gaṇayata aniśaṃ yadguṇaṃ cāgragaṇyaṃ
taṃ vaṃde siddhinātaṃ gaṇapatim abhayaṃ kāryyasiddher nidānam || 1 ||
svasti śrīpaścimāśā gorakṣādhiṣṭhitācaleṃdrādasamasamarasāhasasamāsāditasamastasiṃdhusīmāsamucchaladaviralavimalayaśaḥkalāpakalitadhavaladukūlavasudhābadhūdattabhogasaubhāgyakharvībhūtavipulanepālamallabhūpapratāpaḥ śrīmatpṛthvīnārāyaṇasāhadevavarmāṣṭāṣṭāṣṭābhir nepālābde nepālavijayī syābhūt || 1 || (fol. 1v4-2r6)
End
[Mūlāṃśa]
śrīmannepāladeśottamalalitapure śākyasiṃhasvayaṃbhūḥ
śrīguhyeśītrilokekavijaya(!)paśupatyādinityotsavāḍhye ||
śrīgokarṇeśvarāyair atha ca jayanidhānādivāgmatyabhidhyais
tīrthais tīrthīkṛtesmin vijayata adhipo rājarājendrasāhaḥ || 7 || (fol. 6r6-8)
[Ṭīkāṃśa]
phera | devadevīharukā, mahāutsava, yātrāle, nitya mahāmaṃgala bhayākā | saṃtoṣa cittakā prajāharu bhayākā pāṭana saharako mahābhāgyakana jāgyo prajā sukhamānī hudo bhayo || 7 || (fol. 6r9-11)
Colophon
triratnasaundaryyagāthāmā puruṣaratna samāpta bhayo || || śubham || ||
(fol. 6r11)
Microfilm Details
Reel No. B 315/7
Date of Filming 07-07-072
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 29-08-2003
Bibliography